Declension table of ?dhvañjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhvañjiṣyamāṇā dhvañjiṣyamāṇe dhvañjiṣyamāṇāḥ
Vocativedhvañjiṣyamāṇe dhvañjiṣyamāṇe dhvañjiṣyamāṇāḥ
Accusativedhvañjiṣyamāṇām dhvañjiṣyamāṇe dhvañjiṣyamāṇāḥ
Instrumentaldhvañjiṣyamāṇayā dhvañjiṣyamāṇābhyām dhvañjiṣyamāṇābhiḥ
Dativedhvañjiṣyamāṇāyai dhvañjiṣyamāṇābhyām dhvañjiṣyamāṇābhyaḥ
Ablativedhvañjiṣyamāṇāyāḥ dhvañjiṣyamāṇābhyām dhvañjiṣyamāṇābhyaḥ
Genitivedhvañjiṣyamāṇāyāḥ dhvañjiṣyamāṇayoḥ dhvañjiṣyamāṇānām
Locativedhvañjiṣyamāṇāyām dhvañjiṣyamāṇayoḥ dhvañjiṣyamāṇāsu

Adverb -dhvañjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria