Declension table of ?dhvañjat

Deva

MasculineSingularDualPlural
Nominativedhvañjan dhvañjantau dhvañjantaḥ
Vocativedhvañjan dhvañjantau dhvañjantaḥ
Accusativedhvañjantam dhvañjantau dhvañjataḥ
Instrumentaldhvañjatā dhvañjadbhyām dhvañjadbhiḥ
Dativedhvañjate dhvañjadbhyām dhvañjadbhyaḥ
Ablativedhvañjataḥ dhvañjadbhyām dhvañjadbhyaḥ
Genitivedhvañjataḥ dhvañjatoḥ dhvañjatām
Locativedhvañjati dhvañjatoḥ dhvañjatsu

Compound dhvañjat -

Adverb -dhvañjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria