Declension table of ?dhvañjamāna

Deva

NeuterSingularDualPlural
Nominativedhvañjamānam dhvañjamāne dhvañjamānāni
Vocativedhvañjamāna dhvañjamāne dhvañjamānāni
Accusativedhvañjamānam dhvañjamāne dhvañjamānāni
Instrumentaldhvañjamānena dhvañjamānābhyām dhvañjamānaiḥ
Dativedhvañjamānāya dhvañjamānābhyām dhvañjamānebhyaḥ
Ablativedhvañjamānāt dhvañjamānābhyām dhvañjamānebhyaḥ
Genitivedhvañjamānasya dhvañjamānayoḥ dhvañjamānānām
Locativedhvañjamāne dhvañjamānayoḥ dhvañjamāneṣu

Compound dhvañjamāna -

Adverb -dhvañjamānam -dhvañjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria