Declension table of ?dhvañjat

Deva

NeuterSingularDualPlural
Nominativedhvañjat dhvañjantī dhvañjatī dhvañjanti
Vocativedhvañjat dhvañjantī dhvañjatī dhvañjanti
Accusativedhvañjat dhvañjantī dhvañjatī dhvañjanti
Instrumentaldhvañjatā dhvañjadbhyām dhvañjadbhiḥ
Dativedhvañjate dhvañjadbhyām dhvañjadbhyaḥ
Ablativedhvañjataḥ dhvañjadbhyām dhvañjadbhyaḥ
Genitivedhvañjataḥ dhvañjatoḥ dhvañjatām
Locativedhvañjati dhvañjatoḥ dhvañjatsu

Adverb -dhvañjatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria