Declension table of ?dhvañjitavatī

Deva

FeminineSingularDualPlural
Nominativedhvañjitavatī dhvañjitavatyau dhvañjitavatyaḥ
Vocativedhvañjitavati dhvañjitavatyau dhvañjitavatyaḥ
Accusativedhvañjitavatīm dhvañjitavatyau dhvañjitavatīḥ
Instrumentaldhvañjitavatyā dhvañjitavatībhyām dhvañjitavatībhiḥ
Dativedhvañjitavatyai dhvañjitavatībhyām dhvañjitavatībhyaḥ
Ablativedhvañjitavatyāḥ dhvañjitavatībhyām dhvañjitavatībhyaḥ
Genitivedhvañjitavatyāḥ dhvañjitavatyoḥ dhvañjitavatīnām
Locativedhvañjitavatyām dhvañjitavatyoḥ dhvañjitavatīṣu

Compound dhvañjitavati - dhvañjitavatī -

Adverb -dhvañjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria