Declension table of ?dhvañjitavya

Deva

NeuterSingularDualPlural
Nominativedhvañjitavyam dhvañjitavye dhvañjitavyāni
Vocativedhvañjitavya dhvañjitavye dhvañjitavyāni
Accusativedhvañjitavyam dhvañjitavye dhvañjitavyāni
Instrumentaldhvañjitavyena dhvañjitavyābhyām dhvañjitavyaiḥ
Dativedhvañjitavyāya dhvañjitavyābhyām dhvañjitavyebhyaḥ
Ablativedhvañjitavyāt dhvañjitavyābhyām dhvañjitavyebhyaḥ
Genitivedhvañjitavyasya dhvañjitavyayoḥ dhvañjitavyānām
Locativedhvañjitavye dhvañjitavyayoḥ dhvañjitavyeṣu

Compound dhvañjitavya -

Adverb -dhvañjitavyam -dhvañjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria