Declension table of ?dhvañjita

Deva

MasculineSingularDualPlural
Nominativedhvañjitaḥ dhvañjitau dhvañjitāḥ
Vocativedhvañjita dhvañjitau dhvañjitāḥ
Accusativedhvañjitam dhvañjitau dhvañjitān
Instrumentaldhvañjitena dhvañjitābhyām dhvañjitaiḥ dhvañjitebhiḥ
Dativedhvañjitāya dhvañjitābhyām dhvañjitebhyaḥ
Ablativedhvañjitāt dhvañjitābhyām dhvañjitebhyaḥ
Genitivedhvañjitasya dhvañjitayoḥ dhvañjitānām
Locativedhvañjite dhvañjitayoḥ dhvañjiteṣu

Compound dhvañjita -

Adverb -dhvañjitam -dhvañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria