Declension table of ?dhvañjitavat

Deva

MasculineSingularDualPlural
Nominativedhvañjitavān dhvañjitavantau dhvañjitavantaḥ
Vocativedhvañjitavan dhvañjitavantau dhvañjitavantaḥ
Accusativedhvañjitavantam dhvañjitavantau dhvañjitavataḥ
Instrumentaldhvañjitavatā dhvañjitavadbhyām dhvañjitavadbhiḥ
Dativedhvañjitavate dhvañjitavadbhyām dhvañjitavadbhyaḥ
Ablativedhvañjitavataḥ dhvañjitavadbhyām dhvañjitavadbhyaḥ
Genitivedhvañjitavataḥ dhvañjitavatoḥ dhvañjitavatām
Locativedhvañjitavati dhvañjitavatoḥ dhvañjitavatsu

Compound dhvañjitavat -

Adverb -dhvañjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria