Declension table of ?dhvañjamāna

Deva

MasculineSingularDualPlural
Nominativedhvañjamānaḥ dhvañjamānau dhvañjamānāḥ
Vocativedhvañjamāna dhvañjamānau dhvañjamānāḥ
Accusativedhvañjamānam dhvañjamānau dhvañjamānān
Instrumentaldhvañjamānena dhvañjamānābhyām dhvañjamānaiḥ dhvañjamānebhiḥ
Dativedhvañjamānāya dhvañjamānābhyām dhvañjamānebhyaḥ
Ablativedhvañjamānāt dhvañjamānābhyām dhvañjamānebhyaḥ
Genitivedhvañjamānasya dhvañjamānayoḥ dhvañjamānānām
Locativedhvañjamāne dhvañjamānayoḥ dhvañjamāneṣu

Compound dhvañjamāna -

Adverb -dhvañjamānam -dhvañjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria