Declension table of ?dhvañjitavyā

Deva

FeminineSingularDualPlural
Nominativedhvañjitavyā dhvañjitavye dhvañjitavyāḥ
Vocativedhvañjitavye dhvañjitavye dhvañjitavyāḥ
Accusativedhvañjitavyām dhvañjitavye dhvañjitavyāḥ
Instrumentaldhvañjitavyayā dhvañjitavyābhyām dhvañjitavyābhiḥ
Dativedhvañjitavyāyai dhvañjitavyābhyām dhvañjitavyābhyaḥ
Ablativedhvañjitavyāyāḥ dhvañjitavyābhyām dhvañjitavyābhyaḥ
Genitivedhvañjitavyāyāḥ dhvañjitavyayoḥ dhvañjitavyānām
Locativedhvañjitavyāyām dhvañjitavyayoḥ dhvañjitavyāsu

Adverb -dhvañjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria