Declension table of ?dhvañjamānā

Deva

FeminineSingularDualPlural
Nominativedhvañjamānā dhvañjamāne dhvañjamānāḥ
Vocativedhvañjamāne dhvañjamāne dhvañjamānāḥ
Accusativedhvañjamānām dhvañjamāne dhvañjamānāḥ
Instrumentaldhvañjamānayā dhvañjamānābhyām dhvañjamānābhiḥ
Dativedhvañjamānāyai dhvañjamānābhyām dhvañjamānābhyaḥ
Ablativedhvañjamānāyāḥ dhvañjamānābhyām dhvañjamānābhyaḥ
Genitivedhvañjamānāyāḥ dhvañjamānayoḥ dhvañjamānānām
Locativedhvañjamānāyām dhvañjamānayoḥ dhvañjamānāsu

Adverb -dhvañjamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria