Declension table of ?dadhvañjuṣī

Deva

FeminineSingularDualPlural
Nominativedadhvañjuṣī dadhvañjuṣyau dadhvañjuṣyaḥ
Vocativedadhvañjuṣi dadhvañjuṣyau dadhvañjuṣyaḥ
Accusativedadhvañjuṣīm dadhvañjuṣyau dadhvañjuṣīḥ
Instrumentaldadhvañjuṣyā dadhvañjuṣībhyām dadhvañjuṣībhiḥ
Dativedadhvañjuṣyai dadhvañjuṣībhyām dadhvañjuṣībhyaḥ
Ablativedadhvañjuṣyāḥ dadhvañjuṣībhyām dadhvañjuṣībhyaḥ
Genitivedadhvañjuṣyāḥ dadhvañjuṣyoḥ dadhvañjuṣīṇām
Locativedadhvañjuṣyām dadhvañjuṣyoḥ dadhvañjuṣīṣu

Compound dadhvañjuṣi - dadhvañjuṣī -

Adverb -dadhvañjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria