Declension table of ?dhvañjiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhvañjiṣyantī dhvañjiṣyantyau dhvañjiṣyantyaḥ
Vocativedhvañjiṣyanti dhvañjiṣyantyau dhvañjiṣyantyaḥ
Accusativedhvañjiṣyantīm dhvañjiṣyantyau dhvañjiṣyantīḥ
Instrumentaldhvañjiṣyantyā dhvañjiṣyantībhyām dhvañjiṣyantībhiḥ
Dativedhvañjiṣyantyai dhvañjiṣyantībhyām dhvañjiṣyantībhyaḥ
Ablativedhvañjiṣyantyāḥ dhvañjiṣyantībhyām dhvañjiṣyantībhyaḥ
Genitivedhvañjiṣyantyāḥ dhvañjiṣyantyoḥ dhvañjiṣyantīnām
Locativedhvañjiṣyantyām dhvañjiṣyantyoḥ dhvañjiṣyantīṣu

Compound dhvañjiṣyanti - dhvañjiṣyantī -

Adverb -dhvañjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria