Declension table of ?dhvañjita

Deva

NeuterSingularDualPlural
Nominativedhvañjitam dhvañjite dhvañjitāni
Vocativedhvañjita dhvañjite dhvañjitāni
Accusativedhvañjitam dhvañjite dhvañjitāni
Instrumentaldhvañjitena dhvañjitābhyām dhvañjitaiḥ
Dativedhvañjitāya dhvañjitābhyām dhvañjitebhyaḥ
Ablativedhvañjitāt dhvañjitābhyām dhvañjitebhyaḥ
Genitivedhvañjitasya dhvañjitayoḥ dhvañjitānām
Locativedhvañjite dhvañjitayoḥ dhvañjiteṣu

Compound dhvañjita -

Adverb -dhvañjitam -dhvañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria