Declension table of ?dhvañjanīyā

Deva

FeminineSingularDualPlural
Nominativedhvañjanīyā dhvañjanīye dhvañjanīyāḥ
Vocativedhvañjanīye dhvañjanīye dhvañjanīyāḥ
Accusativedhvañjanīyām dhvañjanīye dhvañjanīyāḥ
Instrumentaldhvañjanīyayā dhvañjanīyābhyām dhvañjanīyābhiḥ
Dativedhvañjanīyāyai dhvañjanīyābhyām dhvañjanīyābhyaḥ
Ablativedhvañjanīyāyāḥ dhvañjanīyābhyām dhvañjanīyābhyaḥ
Genitivedhvañjanīyāyāḥ dhvañjanīyayoḥ dhvañjanīyānām
Locativedhvañjanīyāyām dhvañjanīyayoḥ dhvañjanīyāsu

Adverb -dhvañjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria