Declension table of ?dhvañjiṣyat

Deva

MasculineSingularDualPlural
Nominativedhvañjiṣyan dhvañjiṣyantau dhvañjiṣyantaḥ
Vocativedhvañjiṣyan dhvañjiṣyantau dhvañjiṣyantaḥ
Accusativedhvañjiṣyantam dhvañjiṣyantau dhvañjiṣyataḥ
Instrumentaldhvañjiṣyatā dhvañjiṣyadbhyām dhvañjiṣyadbhiḥ
Dativedhvañjiṣyate dhvañjiṣyadbhyām dhvañjiṣyadbhyaḥ
Ablativedhvañjiṣyataḥ dhvañjiṣyadbhyām dhvañjiṣyadbhyaḥ
Genitivedhvañjiṣyataḥ dhvañjiṣyatoḥ dhvañjiṣyatām
Locativedhvañjiṣyati dhvañjiṣyatoḥ dhvañjiṣyatsu

Compound dhvañjiṣyat -

Adverb -dhvañjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria