Declension table of ?dadhvañjāna

Deva

MasculineSingularDualPlural
Nominativedadhvañjānaḥ dadhvañjānau dadhvañjānāḥ
Vocativedadhvañjāna dadhvañjānau dadhvañjānāḥ
Accusativedadhvañjānam dadhvañjānau dadhvañjānān
Instrumentaldadhvañjānena dadhvañjānābhyām dadhvañjānaiḥ dadhvañjānebhiḥ
Dativedadhvañjānāya dadhvañjānābhyām dadhvañjānebhyaḥ
Ablativedadhvañjānāt dadhvañjānābhyām dadhvañjānebhyaḥ
Genitivedadhvañjānasya dadhvañjānayoḥ dadhvañjānānām
Locativedadhvañjāne dadhvañjānayoḥ dadhvañjāneṣu

Compound dadhvañjāna -

Adverb -dadhvañjānam -dadhvañjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria