Declension table of ?dhvaṅgya

Deva

MasculineSingularDualPlural
Nominativedhvaṅgyaḥ dhvaṅgyau dhvaṅgyāḥ
Vocativedhvaṅgya dhvaṅgyau dhvaṅgyāḥ
Accusativedhvaṅgyam dhvaṅgyau dhvaṅgyān
Instrumentaldhvaṅgyena dhvaṅgyābhyām dhvaṅgyaiḥ dhvaṅgyebhiḥ
Dativedhvaṅgyāya dhvaṅgyābhyām dhvaṅgyebhyaḥ
Ablativedhvaṅgyāt dhvaṅgyābhyām dhvaṅgyebhyaḥ
Genitivedhvaṅgyasya dhvaṅgyayoḥ dhvaṅgyānām
Locativedhvaṅgye dhvaṅgyayoḥ dhvaṅgyeṣu

Compound dhvaṅgya -

Adverb -dhvaṅgyam -dhvaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria