Declension table of ?dhvañjanīya

Deva

NeuterSingularDualPlural
Nominativedhvañjanīyam dhvañjanīye dhvañjanīyāni
Vocativedhvañjanīya dhvañjanīye dhvañjanīyāni
Accusativedhvañjanīyam dhvañjanīye dhvañjanīyāni
Instrumentaldhvañjanīyena dhvañjanīyābhyām dhvañjanīyaiḥ
Dativedhvañjanīyāya dhvañjanīyābhyām dhvañjanīyebhyaḥ
Ablativedhvañjanīyāt dhvañjanīyābhyām dhvañjanīyebhyaḥ
Genitivedhvañjanīyasya dhvañjanīyayoḥ dhvañjanīyānām
Locativedhvañjanīye dhvañjanīyayoḥ dhvañjanīyeṣu

Compound dhvañjanīya -

Adverb -dhvañjanīyam -dhvañjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria