Conjugation tables of ?śarv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśarvāmi śarvāvaḥ śarvāmaḥ
Secondśarvasi śarvathaḥ śarvatha
Thirdśarvati śarvataḥ śarvanti


MiddleSingularDualPlural
Firstśarve śarvāvahe śarvāmahe
Secondśarvase śarvethe śarvadhve
Thirdśarvate śarvete śarvante


PassiveSingularDualPlural
Firstśarvye śarvyāvahe śarvyāmahe
Secondśarvyase śarvyethe śarvyadhve
Thirdśarvyate śarvyete śarvyante


Imperfect

ActiveSingularDualPlural
Firstaśarvam aśarvāva aśarvāma
Secondaśarvaḥ aśarvatam aśarvata
Thirdaśarvat aśarvatām aśarvan


MiddleSingularDualPlural
Firstaśarve aśarvāvahi aśarvāmahi
Secondaśarvathāḥ aśarvethām aśarvadhvam
Thirdaśarvata aśarvetām aśarvanta


PassiveSingularDualPlural
Firstaśarvye aśarvyāvahi aśarvyāmahi
Secondaśarvyathāḥ aśarvyethām aśarvyadhvam
Thirdaśarvyata aśarvyetām aśarvyanta


Optative

ActiveSingularDualPlural
Firstśarveyam śarveva śarvema
Secondśarveḥ śarvetam śarveta
Thirdśarvet śarvetām śarveyuḥ


MiddleSingularDualPlural
Firstśarveya śarvevahi śarvemahi
Secondśarvethāḥ śarveyāthām śarvedhvam
Thirdśarveta śarveyātām śarveran


PassiveSingularDualPlural
Firstśarvyeya śarvyevahi śarvyemahi
Secondśarvyethāḥ śarvyeyāthām śarvyedhvam
Thirdśarvyeta śarvyeyātām śarvyeran


Imperative

ActiveSingularDualPlural
Firstśarvāṇi śarvāva śarvāma
Secondśarva śarvatam śarvata
Thirdśarvatu śarvatām śarvantu


MiddleSingularDualPlural
Firstśarvai śarvāvahai śarvāmahai
Secondśarvasva śarvethām śarvadhvam
Thirdśarvatām śarvetām śarvantām


PassiveSingularDualPlural
Firstśarvyai śarvyāvahai śarvyāmahai
Secondśarvyasva śarvyethām śarvyadhvam
Thirdśarvyatām śarvyetām śarvyantām


Future

ActiveSingularDualPlural
Firstśarviṣyāmi śarviṣyāvaḥ śarviṣyāmaḥ
Secondśarviṣyasi śarviṣyathaḥ śarviṣyatha
Thirdśarviṣyati śarviṣyataḥ śarviṣyanti


MiddleSingularDualPlural
Firstśarviṣye śarviṣyāvahe śarviṣyāmahe
Secondśarviṣyase śarviṣyethe śarviṣyadhve
Thirdśarviṣyate śarviṣyete śarviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśarvitāsmi śarvitāsvaḥ śarvitāsmaḥ
Secondśarvitāsi śarvitāsthaḥ śarvitāstha
Thirdśarvitā śarvitārau śarvitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśarva śaśarviva śaśarvima
Secondśaśarvitha śaśarvathuḥ śaśarva
Thirdśaśarva śaśarvatuḥ śaśarvuḥ


MiddleSingularDualPlural
Firstśaśarve śaśarvivahe śaśarvimahe
Secondśaśarviṣe śaśarvāthe śaśarvidhve
Thirdśaśarve śaśarvāte śaśarvire


Benedictive

ActiveSingularDualPlural
Firstśarvyāsam śarvyāsva śarvyāsma
Secondśarvyāḥ śarvyāstam śarvyāsta
Thirdśarvyāt śarvyāstām śarvyāsuḥ

Participles

Past Passive Participle
śarvita m. n. śarvitā f.

Past Active Participle
śarvitavat m. n. śarvitavatī f.

Present Active Participle
śarvat m. n. śarvantī f.

Present Middle Participle
śarvamāṇa m. n. śarvamāṇā f.

Present Passive Participle
śarvyamāṇa m. n. śarvyamāṇā f.

Future Active Participle
śarviṣyat m. n. śarviṣyantī f.

Future Middle Participle
śarviṣyamāṇa m. n. śarviṣyamāṇā f.

Future Passive Participle
śarvitavya m. n. śarvitavyā f.

Future Passive Participle
śarvya m. n. śarvyā f.

Future Passive Participle
śarvaṇīya m. n. śarvaṇīyā f.

Perfect Active Participle
śaśarvvas m. n. śaśarvuṣī f.

Perfect Middle Participle
śaśarvāṇa m. n. śaśarvāṇā f.

Indeclinable forms

Infinitive
śarvitum

Absolutive
śarvitvā

Absolutive
-śarvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria