Declension table of ?śarvamāṇā

Deva

FeminineSingularDualPlural
Nominativeśarvamāṇā śarvamāṇe śarvamāṇāḥ
Vocativeśarvamāṇe śarvamāṇe śarvamāṇāḥ
Accusativeśarvamāṇām śarvamāṇe śarvamāṇāḥ
Instrumentalśarvamāṇayā śarvamāṇābhyām śarvamāṇābhiḥ
Dativeśarvamāṇāyai śarvamāṇābhyām śarvamāṇābhyaḥ
Ablativeśarvamāṇāyāḥ śarvamāṇābhyām śarvamāṇābhyaḥ
Genitiveśarvamāṇāyāḥ śarvamāṇayoḥ śarvamāṇānām
Locativeśarvamāṇāyām śarvamāṇayoḥ śarvamāṇāsu

Adverb -śarvamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria