Declension table of ?śarvyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśarvyamāṇā śarvyamāṇe śarvyamāṇāḥ
Vocativeśarvyamāṇe śarvyamāṇe śarvyamāṇāḥ
Accusativeśarvyamāṇām śarvyamāṇe śarvyamāṇāḥ
Instrumentalśarvyamāṇayā śarvyamāṇābhyām śarvyamāṇābhiḥ
Dativeśarvyamāṇāyai śarvyamāṇābhyām śarvyamāṇābhyaḥ
Ablativeśarvyamāṇāyāḥ śarvyamāṇābhyām śarvyamāṇābhyaḥ
Genitiveśarvyamāṇāyāḥ śarvyamāṇayoḥ śarvyamāṇānām
Locativeśarvyamāṇāyām śarvyamāṇayoḥ śarvyamāṇāsu

Adverb -śarvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria