Declension table of ?śarvamāṇa

Deva

NeuterSingularDualPlural
Nominativeśarvamāṇam śarvamāṇe śarvamāṇāni
Vocativeśarvamāṇa śarvamāṇe śarvamāṇāni
Accusativeśarvamāṇam śarvamāṇe śarvamāṇāni
Instrumentalśarvamāṇena śarvamāṇābhyām śarvamāṇaiḥ
Dativeśarvamāṇāya śarvamāṇābhyām śarvamāṇebhyaḥ
Ablativeśarvamāṇāt śarvamāṇābhyām śarvamāṇebhyaḥ
Genitiveśarvamāṇasya śarvamāṇayoḥ śarvamāṇānām
Locativeśarvamāṇe śarvamāṇayoḥ śarvamāṇeṣu

Compound śarvamāṇa -

Adverb -śarvamāṇam -śarvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria