Declension table of ?śarvitavat

Deva

MasculineSingularDualPlural
Nominativeśarvitavān śarvitavantau śarvitavantaḥ
Vocativeśarvitavan śarvitavantau śarvitavantaḥ
Accusativeśarvitavantam śarvitavantau śarvitavataḥ
Instrumentalśarvitavatā śarvitavadbhyām śarvitavadbhiḥ
Dativeśarvitavate śarvitavadbhyām śarvitavadbhyaḥ
Ablativeśarvitavataḥ śarvitavadbhyām śarvitavadbhyaḥ
Genitiveśarvitavataḥ śarvitavatoḥ śarvitavatām
Locativeśarvitavati śarvitavatoḥ śarvitavatsu

Compound śarvitavat -

Adverb -śarvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria