Declension table of ?śarvaṇīyā

Deva

FeminineSingularDualPlural
Nominativeśarvaṇīyā śarvaṇīye śarvaṇīyāḥ
Vocativeśarvaṇīye śarvaṇīye śarvaṇīyāḥ
Accusativeśarvaṇīyām śarvaṇīye śarvaṇīyāḥ
Instrumentalśarvaṇīyayā śarvaṇīyābhyām śarvaṇīyābhiḥ
Dativeśarvaṇīyāyai śarvaṇīyābhyām śarvaṇīyābhyaḥ
Ablativeśarvaṇīyāyāḥ śarvaṇīyābhyām śarvaṇīyābhyaḥ
Genitiveśarvaṇīyāyāḥ śarvaṇīyayoḥ śarvaṇīyānām
Locativeśarvaṇīyāyām śarvaṇīyayoḥ śarvaṇīyāsu

Adverb -śarvaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria