Declension table of ?śarvat

Deva

MasculineSingularDualPlural
Nominativeśarvan śarvantau śarvantaḥ
Vocativeśarvan śarvantau śarvantaḥ
Accusativeśarvantam śarvantau śarvataḥ
Instrumentalśarvatā śarvadbhyām śarvadbhiḥ
Dativeśarvate śarvadbhyām śarvadbhyaḥ
Ablativeśarvataḥ śarvadbhyām śarvadbhyaḥ
Genitiveśarvataḥ śarvatoḥ śarvatām
Locativeśarvati śarvatoḥ śarvatsu

Compound śarvat -

Adverb -śarvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria