Declension table of ?śaśarvuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśarvuṣī śaśarvuṣyau śaśarvuṣyaḥ
Vocativeśaśarvuṣi śaśarvuṣyau śaśarvuṣyaḥ
Accusativeśaśarvuṣīm śaśarvuṣyau śaśarvuṣīḥ
Instrumentalśaśarvuṣyā śaśarvuṣībhyām śaśarvuṣībhiḥ
Dativeśaśarvuṣyai śaśarvuṣībhyām śaśarvuṣībhyaḥ
Ablativeśaśarvuṣyāḥ śaśarvuṣībhyām śaśarvuṣībhyaḥ
Genitiveśaśarvuṣyāḥ śaśarvuṣyoḥ śaśarvuṣīṇām
Locativeśaśarvuṣyām śaśarvuṣyoḥ śaśarvuṣīṣu

Compound śaśarvuṣi - śaśarvuṣī -

Adverb -śaśarvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria