Declension table of ?śarvyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśarvyamāṇaḥ śarvyamāṇau śarvyamāṇāḥ
Vocativeśarvyamāṇa śarvyamāṇau śarvyamāṇāḥ
Accusativeśarvyamāṇam śarvyamāṇau śarvyamāṇān
Instrumentalśarvyamāṇena śarvyamāṇābhyām śarvyamāṇaiḥ śarvyamāṇebhiḥ
Dativeśarvyamāṇāya śarvyamāṇābhyām śarvyamāṇebhyaḥ
Ablativeśarvyamāṇāt śarvyamāṇābhyām śarvyamāṇebhyaḥ
Genitiveśarvyamāṇasya śarvyamāṇayoḥ śarvyamāṇānām
Locativeśarvyamāṇe śarvyamāṇayoḥ śarvyamāṇeṣu

Compound śarvyamāṇa -

Adverb -śarvyamāṇam -śarvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria