Declension table of ?śarviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśarviṣyamāṇā śarviṣyamāṇe śarviṣyamāṇāḥ
Vocativeśarviṣyamāṇe śarviṣyamāṇe śarviṣyamāṇāḥ
Accusativeśarviṣyamāṇām śarviṣyamāṇe śarviṣyamāṇāḥ
Instrumentalśarviṣyamāṇayā śarviṣyamāṇābhyām śarviṣyamāṇābhiḥ
Dativeśarviṣyamāṇāyai śarviṣyamāṇābhyām śarviṣyamāṇābhyaḥ
Ablativeśarviṣyamāṇāyāḥ śarviṣyamāṇābhyām śarviṣyamāṇābhyaḥ
Genitiveśarviṣyamāṇāyāḥ śarviṣyamāṇayoḥ śarviṣyamāṇānām
Locativeśarviṣyamāṇāyām śarviṣyamāṇayoḥ śarviṣyamāṇāsu

Adverb -śarviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria