Declension table of ?śarvitā

Deva

FeminineSingularDualPlural
Nominativeśarvitā śarvite śarvitāḥ
Vocativeśarvite śarvite śarvitāḥ
Accusativeśarvitām śarvite śarvitāḥ
Instrumentalśarvitayā śarvitābhyām śarvitābhiḥ
Dativeśarvitāyai śarvitābhyām śarvitābhyaḥ
Ablativeśarvitāyāḥ śarvitābhyām śarvitābhyaḥ
Genitiveśarvitāyāḥ śarvitayoḥ śarvitānām
Locativeśarvitāyām śarvitayoḥ śarvitāsu

Adverb -śarvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria