Declension table of ?śarvita

Deva

NeuterSingularDualPlural
Nominativeśarvitam śarvite śarvitāni
Vocativeśarvita śarvite śarvitāni
Accusativeśarvitam śarvite śarvitāni
Instrumentalśarvitena śarvitābhyām śarvitaiḥ
Dativeśarvitāya śarvitābhyām śarvitebhyaḥ
Ablativeśarvitāt śarvitābhyām śarvitebhyaḥ
Genitiveśarvitasya śarvitayoḥ śarvitānām
Locativeśarvite śarvitayoḥ śarviteṣu

Compound śarvita -

Adverb -śarvitam -śarvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria