Declension table of ?śaśarvāṇa

Deva

MasculineSingularDualPlural
Nominativeśaśarvāṇaḥ śaśarvāṇau śaśarvāṇāḥ
Vocativeśaśarvāṇa śaśarvāṇau śaśarvāṇāḥ
Accusativeśaśarvāṇam śaśarvāṇau śaśarvāṇān
Instrumentalśaśarvāṇena śaśarvāṇābhyām śaśarvāṇaiḥ śaśarvāṇebhiḥ
Dativeśaśarvāṇāya śaśarvāṇābhyām śaśarvāṇebhyaḥ
Ablativeśaśarvāṇāt śaśarvāṇābhyām śaśarvāṇebhyaḥ
Genitiveśaśarvāṇasya śaśarvāṇayoḥ śaśarvāṇānām
Locativeśaśarvāṇe śaśarvāṇayoḥ śaśarvāṇeṣu

Compound śaśarvāṇa -

Adverb -śaśarvāṇam -śaśarvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria