Declension table of ?śarvita

Deva

MasculineSingularDualPlural
Nominativeśarvitaḥ śarvitau śarvitāḥ
Vocativeśarvita śarvitau śarvitāḥ
Accusativeśarvitam śarvitau śarvitān
Instrumentalśarvitena śarvitābhyām śarvitaiḥ śarvitebhiḥ
Dativeśarvitāya śarvitābhyām śarvitebhyaḥ
Ablativeśarvitāt śarvitābhyām śarvitebhyaḥ
Genitiveśarvitasya śarvitayoḥ śarvitānām
Locativeśarvite śarvitayoḥ śarviteṣu

Compound śarvita -

Adverb -śarvitam -śarvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria