Declension table of ?śarvantī

Deva

FeminineSingularDualPlural
Nominativeśarvantī śarvantyau śarvantyaḥ
Vocativeśarvanti śarvantyau śarvantyaḥ
Accusativeśarvantīm śarvantyau śarvantīḥ
Instrumentalśarvantyā śarvantībhyām śarvantībhiḥ
Dativeśarvantyai śarvantībhyām śarvantībhyaḥ
Ablativeśarvantyāḥ śarvantībhyām śarvantībhyaḥ
Genitiveśarvantyāḥ śarvantyoḥ śarvantīnām
Locativeśarvantyām śarvantyoḥ śarvantīṣu

Compound śarvanti - śarvantī -

Adverb -śarvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria