Declension table of ?śarvitavat

Deva

NeuterSingularDualPlural
Nominativeśarvitavat śarvitavantī śarvitavatī śarvitavanti
Vocativeśarvitavat śarvitavantī śarvitavatī śarvitavanti
Accusativeśarvitavat śarvitavantī śarvitavatī śarvitavanti
Instrumentalśarvitavatā śarvitavadbhyām śarvitavadbhiḥ
Dativeśarvitavate śarvitavadbhyām śarvitavadbhyaḥ
Ablativeśarvitavataḥ śarvitavadbhyām śarvitavadbhyaḥ
Genitiveśarvitavataḥ śarvitavatoḥ śarvitavatām
Locativeśarvitavati śarvitavatoḥ śarvitavatsu

Adverb -śarvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria