Declension table of ?śarvya

Deva

NeuterSingularDualPlural
Nominativeśarvyam śarvye śarvyāṇi
Vocativeśarvya śarvye śarvyāṇi
Accusativeśarvyam śarvye śarvyāṇi
Instrumentalśarvyeṇa śarvyābhyām śarvyaiḥ
Dativeśarvyāya śarvyābhyām śarvyebhyaḥ
Ablativeśarvyāt śarvyābhyām śarvyebhyaḥ
Genitiveśarvyasya śarvyayoḥ śarvyāṇām
Locativeśarvye śarvyayoḥ śarvyeṣu

Compound śarvya -

Adverb -śarvyam -śarvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria