तिङन्तावली ?शर्व्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशर्वति शर्वतः शर्वन्ति
मध्यमशर्वसि शर्वथः शर्वथ
उत्तमशर्वामि शर्वावः शर्वामः


आत्मनेपदेएकद्विबहु
प्रथमशर्वते शर्वेते शर्वन्ते
मध्यमशर्वसे शर्वेथे शर्वध्वे
उत्तमशर्वे शर्वावहे शर्वामहे


कर्मणिएकद्विबहु
प्रथमशर्व्यते शर्व्येते शर्व्यन्ते
मध्यमशर्व्यसे शर्व्येथे शर्व्यध्वे
उत्तमशर्व्ये शर्व्यावहे शर्व्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशर्वत् अशर्वताम् अशर्वन्
मध्यमअशर्वः अशर्वतम् अशर्वत
उत्तमअशर्वम् अशर्वाव अशर्वाम


आत्मनेपदेएकद्विबहु
प्रथमअशर्वत अशर्वेताम् अशर्वन्त
मध्यमअशर्वथाः अशर्वेथाम् अशर्वध्वम्
उत्तमअशर्वे अशर्वावहि अशर्वामहि


कर्मणिएकद्विबहु
प्रथमअशर्व्यत अशर्व्येताम् अशर्व्यन्त
मध्यमअशर्व्यथाः अशर्व्येथाम् अशर्व्यध्वम्
उत्तमअशर्व्ये अशर्व्यावहि अशर्व्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशर्वेत् शर्वेताम् शर्वेयुः
मध्यमशर्वेः शर्वेतम् शर्वेत
उत्तमशर्वेयम् शर्वेव शर्वेम


आत्मनेपदेएकद्विबहु
प्रथमशर्वेत शर्वेयाताम् शर्वेरन्
मध्यमशर्वेथाः शर्वेयाथाम् शर्वेध्वम्
उत्तमशर्वेय शर्वेवहि शर्वेमहि


कर्मणिएकद्विबहु
प्रथमशर्व्येत शर्व्येयाताम् शर्व्येरन्
मध्यमशर्व्येथाः शर्व्येयाथाम् शर्व्येध्वम्
उत्तमशर्व्येय शर्व्येवहि शर्व्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशर्वतु शर्वताम् शर्वन्तु
मध्यमशर्व शर्वतम् शर्वत
उत्तमशर्वाणि शर्वाव शर्वाम


आत्मनेपदेएकद्विबहु
प्रथमशर्वताम् शर्वेताम् शर्वन्ताम्
मध्यमशर्वस्व शर्वेथाम् शर्वध्वम्
उत्तमशर्वै शर्वावहै शर्वामहै


कर्मणिएकद्विबहु
प्रथमशर्व्यताम् शर्व्येताम् शर्व्यन्ताम्
मध्यमशर्व्यस्व शर्व्येथाम् शर्व्यध्वम्
उत्तमशर्व्यै शर्व्यावहै शर्व्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशर्विष्यति शर्विष्यतः शर्विष्यन्ति
मध्यमशर्विष्यसि शर्विष्यथः शर्विष्यथ
उत्तमशर्विष्यामि शर्विष्यावः शर्विष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशर्विष्यते शर्विष्येते शर्विष्यन्ते
मध्यमशर्विष्यसे शर्विष्येथे शर्विष्यध्वे
उत्तमशर्विष्ये शर्विष्यावहे शर्विष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशर्विता शर्वितारौ शर्वितारः
मध्यमशर्वितासि शर्वितास्थः शर्वितास्थ
उत्तमशर्वितास्मि शर्वितास्वः शर्वितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशर्व शशर्वतुः शशर्वुः
मध्यमशशर्विथ शशर्वथुः शशर्व
उत्तमशशर्व शशर्विव शशर्विम


आत्मनेपदेएकद्विबहु
प्रथमशशर्वे शशर्वाते शशर्विरे
मध्यमशशर्विषे शशर्वाथे शशर्विध्वे
उत्तमशशर्वे शशर्विवहे शशर्विमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशर्व्यात् शर्व्यास्ताम् शर्व्यासुः
मध्यमशर्व्याः शर्व्यास्तम् शर्व्यास्त
उत्तमशर्व्यासम् शर्व्यास्व शर्व्यास्म

कृदन्त

क्त
शर्वित m. n. शर्विता f.

क्तवतु
शर्वितवत् m. n. शर्वितवती f.

शतृ
शर्वत् m. n. शर्वन्ती f.

शानच्
शर्वमाण m. n. शर्वमाणा f.

शानच् कर्मणि
शर्व्यमाण m. n. शर्व्यमाणा f.

लुडादेश पर
शर्विष्यत् m. n. शर्विष्यन्ती f.

लुडादेश आत्म
शर्विष्यमाण m. n. शर्विष्यमाणा f.

तव्य
शर्वितव्य m. n. शर्वितव्या f.

यत्
शर्व्य m. n. शर्व्या f.

अनीयर्
शर्वणीय m. n. शर्वणीया f.

लिडादेश पर
शशर्व्वस् m. n. शशर्वुषी f.

लिडादेश आत्म
शशर्वाण m. n. शशर्वाणा f.

अव्यय

तुमुन्
शर्वितुम्

क्त्वा
शर्वित्वा

ल्यप्
॰शर्व्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria