Declension table of ?śarviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśarviṣyamāṇam śarviṣyamāṇe śarviṣyamāṇāni
Vocativeśarviṣyamāṇa śarviṣyamāṇe śarviṣyamāṇāni
Accusativeśarviṣyamāṇam śarviṣyamāṇe śarviṣyamāṇāni
Instrumentalśarviṣyamāṇena śarviṣyamāṇābhyām śarviṣyamāṇaiḥ
Dativeśarviṣyamāṇāya śarviṣyamāṇābhyām śarviṣyamāṇebhyaḥ
Ablativeśarviṣyamāṇāt śarviṣyamāṇābhyām śarviṣyamāṇebhyaḥ
Genitiveśarviṣyamāṇasya śarviṣyamāṇayoḥ śarviṣyamāṇānām
Locativeśarviṣyamāṇe śarviṣyamāṇayoḥ śarviṣyamāṇeṣu

Compound śarviṣyamāṇa -

Adverb -śarviṣyamāṇam -śarviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria