Conjugation tables of
su_2
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
sunomi
sunvaḥ
sunuvaḥ
sunmaḥ
sunumaḥ
Second
sunoṣi
sunuthaḥ
sunutha
Third
sunoti
sunutaḥ
sunvanti
Middle
Singular
Dual
Plural
First
sunve
sunvahe
sunuvahe
sunmahe
sunumahe
Second
sunuṣe
sunvāthe
sunudhve
Third
sunute
sunvāte
sunvate
Passive
Singular
Dual
Plural
First
sūye
sūyāvahe
sūyāmahe
Second
sūyase
sūyethe
sūyadhve
Third
sūyate
sūyete
sūyante
Imperfect
Active
Singular
Dual
Plural
First
asunavam
asunva
asunuva
asunma
asunuma
Second
asunoḥ
asunutam
asunuta
Third
asunot
asunutām
asunvan
Middle
Singular
Dual
Plural
First
asunvi
asunvahi
asunuvahi
asunmahi
asunumahi
Second
asunuthāḥ
asunvāthām
asunudhvam
Third
asunuta
asunvātām
asunvata
Passive
Singular
Dual
Plural
First
asūye
asūyāvahi
asūyāmahi
Second
asūyathāḥ
asūyethām
asūyadhvam
Third
asūyata
asūyetām
asūyanta
Optative
Active
Singular
Dual
Plural
First
sunuyām
sunuyāva
sunuyāma
Second
sunuyāḥ
sunuyātam
sunuyāta
Third
sunuyāt
sunuyātām
sunuyuḥ
Middle
Singular
Dual
Plural
First
sunvīya
sunvīvahi
sunvīmahi
Second
sunvīthāḥ
sunvīyāthām
sunvīdhvam
Third
sunvīta
sunvīyātām
sunvīran
Passive
Singular
Dual
Plural
First
sūyeya
sūyevahi
sūyemahi
Second
sūyethāḥ
sūyeyāthām
sūyedhvam
Third
sūyeta
sūyeyātām
sūyeran
Imperative
Active
Singular
Dual
Plural
First
sunavāni
sunavāva
sunavāma
Second
sunu
sunutam
sunuta
Third
sunotu
sunutām
sunvantu
Middle
Singular
Dual
Plural
First
sunavai
sunavāvahai
sunavāmahai
Second
sunuṣva
sunvāthām
sunudhvam
Third
sunutām
sunvātām
sunvatām
Passive
Singular
Dual
Plural
First
sūyai
sūyāvahai
sūyāmahai
Second
sūyasva
sūyethām
sūyadhvam
Third
sūyatām
sūyetām
sūyantām
Future
Active
Singular
Dual
Plural
First
soṣyāmi
saviṣyāmi
soṣyāvaḥ
saviṣyāvaḥ
soṣyāmaḥ
saviṣyāmaḥ
Second
soṣyasi
saviṣyasi
soṣyathaḥ
saviṣyathaḥ
soṣyatha
saviṣyatha
Third
soṣyati
saviṣyati
soṣyataḥ
saviṣyataḥ
soṣyanti
saviṣyanti
Middle
Singular
Dual
Plural
First
soṣye
saviṣye
soṣyāvahe
saviṣyāvahe
soṣyāmahe
saviṣyāmahe
Second
soṣyase
saviṣyase
soṣyethe
saviṣyethe
soṣyadhve
saviṣyadhve
Third
soṣyate
saviṣyate
soṣyete
saviṣyete
soṣyante
saviṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
sotāsmi
savitāsmi
sotāsvaḥ
savitāsvaḥ
sotāsmaḥ
savitāsmaḥ
Second
sotāsi
savitāsi
sotāsthaḥ
savitāsthaḥ
sotāstha
savitāstha
Third
sotā
savitā
sotārau
savitārau
sotāraḥ
savitāraḥ
Perfect
Active
Singular
Dual
Plural
First
suṣāva
suṣava
suṣuva
suṣaviva
suṣuma
suṣavima
Second
suṣotha
suṣavitha
suṣuvathuḥ
suṣuva
Third
suṣāva
suṣuvatuḥ
suṣuvuḥ
Middle
Singular
Dual
Plural
First
suṣuve
suṣuvivahe
suṣuvahe
suṣuvimahe
suṣumahe
Second
suṣuṣe
suṣuviṣe
suṣuvāthe
suṣuvidhve
suṣudhve
Third
suṣuve
suṣuvāte
suṣuvire
Benedictive
Active
Singular
Dual
Plural
First
sūyāsam
sūyāsva
sūyāsma
Second
sūyāḥ
sūyāstam
sūyāsta
Third
sūyāt
sūyāstām
sūyāsuḥ
Participles
Past Passive Participle
suta
m.
n.
sutā
f.
Past Active Participle
sutavat
m.
n.
sutavatī
f.
Present Active Participle
sunvat
m.
n.
sunvatī
f.
Present Middle Participle
sunvāna
m.
n.
sunvānā
f.
Present Passive Participle
sūyamāna
m.
n.
sūyamānā
f.
Future Active Participle
soṣyat
m.
n.
soṣyantī
f.
Future Active Participle
saviṣyat
m.
n.
saviṣyantī
f.
Future Middle Participle
saviṣyamāṇa
m.
n.
saviṣyamāṇā
f.
Future Middle Participle
soṣyamāṇa
m.
n.
soṣyamāṇā
f.
Future Passive Participle
sotavya
m.
n.
sotavyā
f.
Future Passive Participle
savitavya
m.
n.
savitavyā
f.
Future Passive Participle
savya
m.
n.
savyā
f.
Future Passive Participle
savanīya
m.
n.
savanīyā
f.
Perfect Active Participle
suṣuvas
m.
n.
suṣūṣī
f.
Perfect Middle Participle
suṣvāṇa
m.
n.
suṣvāṇā
f.
Indeclinable forms
Infinitive
sotum
Infinitive
savitum
Absolutive
sutvā
Absolutive
-sutya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023