Declension table of ?sāvitavatī

Deva

FeminineSingularDualPlural
Nominativesāvitavatī sāvitavatyau sāvitavatyaḥ
Vocativesāvitavati sāvitavatyau sāvitavatyaḥ
Accusativesāvitavatīm sāvitavatyau sāvitavatīḥ
Instrumentalsāvitavatyā sāvitavatībhyām sāvitavatībhiḥ
Dativesāvitavatyai sāvitavatībhyām sāvitavatībhyaḥ
Ablativesāvitavatyāḥ sāvitavatībhyām sāvitavatībhyaḥ
Genitivesāvitavatyāḥ sāvitavatyoḥ sāvitavatīnām
Locativesāvitavatyām sāvitavatyoḥ sāvitavatīṣu

Compound sāvitavati - sāvitavatī -

Adverb -sāvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria