Declension table of ?soṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesoṣyamāṇaḥ soṣyamāṇau soṣyamāṇāḥ
Vocativesoṣyamāṇa soṣyamāṇau soṣyamāṇāḥ
Accusativesoṣyamāṇam soṣyamāṇau soṣyamāṇān
Instrumentalsoṣyamāṇena soṣyamāṇābhyām soṣyamāṇaiḥ soṣyamāṇebhiḥ
Dativesoṣyamāṇāya soṣyamāṇābhyām soṣyamāṇebhyaḥ
Ablativesoṣyamāṇāt soṣyamāṇābhyām soṣyamāṇebhyaḥ
Genitivesoṣyamāṇasya soṣyamāṇayoḥ soṣyamāṇānām
Locativesoṣyamāṇe soṣyamāṇayoḥ soṣyamāṇeṣu

Compound soṣyamāṇa -

Adverb -soṣyamāṇam -soṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria