Declension table of ?sāvayitavya

Deva

MasculineSingularDualPlural
Nominativesāvayitavyaḥ sāvayitavyau sāvayitavyāḥ
Vocativesāvayitavya sāvayitavyau sāvayitavyāḥ
Accusativesāvayitavyam sāvayitavyau sāvayitavyān
Instrumentalsāvayitavyena sāvayitavyābhyām sāvayitavyaiḥ sāvayitavyebhiḥ
Dativesāvayitavyāya sāvayitavyābhyām sāvayitavyebhyaḥ
Ablativesāvayitavyāt sāvayitavyābhyām sāvayitavyebhyaḥ
Genitivesāvayitavyasya sāvayitavyayoḥ sāvayitavyānām
Locativesāvayitavye sāvayitavyayoḥ sāvayitavyeṣu

Compound sāvayitavya -

Adverb -sāvayitavyam -sāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria