Declension table of ?sāvanīya

Deva

MasculineSingularDualPlural
Nominativesāvanīyaḥ sāvanīyau sāvanīyāḥ
Vocativesāvanīya sāvanīyau sāvanīyāḥ
Accusativesāvanīyam sāvanīyau sāvanīyān
Instrumentalsāvanīyena sāvanīyābhyām sāvanīyaiḥ sāvanīyebhiḥ
Dativesāvanīyāya sāvanīyābhyām sāvanīyebhyaḥ
Ablativesāvanīyāt sāvanīyābhyām sāvanīyebhyaḥ
Genitivesāvanīyasya sāvanīyayoḥ sāvanīyānām
Locativesāvanīye sāvanīyayoḥ sāvanīyeṣu

Compound sāvanīya -

Adverb -sāvanīyam -sāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria