Declension table of ?sāvitavat

Deva

MasculineSingularDualPlural
Nominativesāvitavān sāvitavantau sāvitavantaḥ
Vocativesāvitavan sāvitavantau sāvitavantaḥ
Accusativesāvitavantam sāvitavantau sāvitavataḥ
Instrumentalsāvitavatā sāvitavadbhyām sāvitavadbhiḥ
Dativesāvitavate sāvitavadbhyām sāvitavadbhyaḥ
Ablativesāvitavataḥ sāvitavadbhyām sāvitavadbhyaḥ
Genitivesāvitavataḥ sāvitavatoḥ sāvitavatām
Locativesāvitavati sāvitavatoḥ sāvitavatsu

Compound sāvitavat -

Adverb -sāvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria