Declension table of ?sāvita

Deva

MasculineSingularDualPlural
Nominativesāvitaḥ sāvitau sāvitāḥ
Vocativesāvita sāvitau sāvitāḥ
Accusativesāvitam sāvitau sāvitān
Instrumentalsāvitena sāvitābhyām sāvitaiḥ sāvitebhiḥ
Dativesāvitāya sāvitābhyām sāvitebhyaḥ
Ablativesāvitāt sāvitābhyām sāvitebhyaḥ
Genitivesāvitasya sāvitayoḥ sāvitānām
Locativesāvite sāvitayoḥ sāviteṣu

Compound sāvita -

Adverb -sāvitam -sāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria