Declension table of ?sāvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesāvayiṣyamāṇaḥ sāvayiṣyamāṇau sāvayiṣyamāṇāḥ
Vocativesāvayiṣyamāṇa sāvayiṣyamāṇau sāvayiṣyamāṇāḥ
Accusativesāvayiṣyamāṇam sāvayiṣyamāṇau sāvayiṣyamāṇān
Instrumentalsāvayiṣyamāṇena sāvayiṣyamāṇābhyām sāvayiṣyamāṇaiḥ sāvayiṣyamāṇebhiḥ
Dativesāvayiṣyamāṇāya sāvayiṣyamāṇābhyām sāvayiṣyamāṇebhyaḥ
Ablativesāvayiṣyamāṇāt sāvayiṣyamāṇābhyām sāvayiṣyamāṇebhyaḥ
Genitivesāvayiṣyamāṇasya sāvayiṣyamāṇayoḥ sāvayiṣyamāṇānām
Locativesāvayiṣyamāṇe sāvayiṣyamāṇayoḥ sāvayiṣyamāṇeṣu

Compound sāvayiṣyamāṇa -

Adverb -sāvayiṣyamāṇam -sāvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria