Declension table of ?sāvayamāna

Deva

NeuterSingularDualPlural
Nominativesāvayamānam sāvayamāne sāvayamānāni
Vocativesāvayamāna sāvayamāne sāvayamānāni
Accusativesāvayamānam sāvayamāne sāvayamānāni
Instrumentalsāvayamānena sāvayamānābhyām sāvayamānaiḥ
Dativesāvayamānāya sāvayamānābhyām sāvayamānebhyaḥ
Ablativesāvayamānāt sāvayamānābhyām sāvayamānebhyaḥ
Genitivesāvayamānasya sāvayamānayoḥ sāvayamānānām
Locativesāvayamāne sāvayamānayoḥ sāvayamāneṣu

Compound sāvayamāna -

Adverb -sāvayamānam -sāvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria