Declension table of ?sāvayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesāvayiṣyamāṇam sāvayiṣyamāṇe sāvayiṣyamāṇāni
Vocativesāvayiṣyamāṇa sāvayiṣyamāṇe sāvayiṣyamāṇāni
Accusativesāvayiṣyamāṇam sāvayiṣyamāṇe sāvayiṣyamāṇāni
Instrumentalsāvayiṣyamāṇena sāvayiṣyamāṇābhyām sāvayiṣyamāṇaiḥ
Dativesāvayiṣyamāṇāya sāvayiṣyamāṇābhyām sāvayiṣyamāṇebhyaḥ
Ablativesāvayiṣyamāṇāt sāvayiṣyamāṇābhyām sāvayiṣyamāṇebhyaḥ
Genitivesāvayiṣyamāṇasya sāvayiṣyamāṇayoḥ sāvayiṣyamāṇānām
Locativesāvayiṣyamāṇe sāvayiṣyamāṇayoḥ sāvayiṣyamāṇeṣu

Compound sāvayiṣyamāṇa -

Adverb -sāvayiṣyamāṇam -sāvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria