Declension table of ?sāvayiṣyat

Deva

NeuterSingularDualPlural
Nominativesāvayiṣyat sāvayiṣyantī sāvayiṣyatī sāvayiṣyanti
Vocativesāvayiṣyat sāvayiṣyantī sāvayiṣyatī sāvayiṣyanti
Accusativesāvayiṣyat sāvayiṣyantī sāvayiṣyatī sāvayiṣyanti
Instrumentalsāvayiṣyatā sāvayiṣyadbhyām sāvayiṣyadbhiḥ
Dativesāvayiṣyate sāvayiṣyadbhyām sāvayiṣyadbhyaḥ
Ablativesāvayiṣyataḥ sāvayiṣyadbhyām sāvayiṣyadbhyaḥ
Genitivesāvayiṣyataḥ sāvayiṣyatoḥ sāvayiṣyatām
Locativesāvayiṣyati sāvayiṣyatoḥ sāvayiṣyatsu

Adverb -sāvayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria