Declension table of ?sāvayiṣyat

Deva

MasculineSingularDualPlural
Nominativesāvayiṣyan sāvayiṣyantau sāvayiṣyantaḥ
Vocativesāvayiṣyan sāvayiṣyantau sāvayiṣyantaḥ
Accusativesāvayiṣyantam sāvayiṣyantau sāvayiṣyataḥ
Instrumentalsāvayiṣyatā sāvayiṣyadbhyām sāvayiṣyadbhiḥ
Dativesāvayiṣyate sāvayiṣyadbhyām sāvayiṣyadbhyaḥ
Ablativesāvayiṣyataḥ sāvayiṣyadbhyām sāvayiṣyadbhyaḥ
Genitivesāvayiṣyataḥ sāvayiṣyatoḥ sāvayiṣyatām
Locativesāvayiṣyati sāvayiṣyatoḥ sāvayiṣyatsu

Compound sāvayiṣyat -

Adverb -sāvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria